Original

ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ।शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥ २५ ॥

Segmented

ततो ऽनध्याय इति तम् व्यासः पुत्रम् अवारयत् शुको वारित-मात्रः तु कौतूहल-समन्वितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनध्याय अनध्याय pos=n,g=m,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
शुको शुक pos=n,g=m,c=1,n=s
वारित वारय् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
तु तु pos=i
कौतूहल कौतूहल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s