Original

तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः ।वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः ॥ २४ ॥

Segmented

तयोः अभ्यसतोः एवम् नाना धर्म-प्रवादिन् वातो ऽतिमात्रम् प्रववौ समुद्र-अनिल-वेजितः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
अभ्यसतोः अभ्यस् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
नाना नाना pos=i
धर्म धर्म pos=n,comp=y
प्रवादिन् प्रवादिन् pos=a,g=m,c=6,n=d
वातो वात pos=n,g=m,c=1,n=s
ऽतिमात्रम् अतिमात्रम् pos=i
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
समुद्र समुद्र pos=n,comp=y
अनिल अनिल pos=n,comp=y
वेजितः वेजय् pos=va,g=m,c=1,n=s,f=part