Original

शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ।स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव ॥ २३ ॥

Segmented

शुकेन सह पुत्रेण वेद-अभ्यासम् अथ अकरोत् स्वरेण उच्चैस् स शैक्षेण लोकान् आपूरयन्न् इव

Analysis

Word Lemma Parse
शुकेन शुक pos=n,g=m,c=3,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
वेद वेद pos=n,comp=y
अभ्यासम् अभ्यास pos=n,g=m,c=2,n=s
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
स्वरेण स्वर pos=n,g=m,c=3,n=s
उच्चैस् उच्चैस् pos=i
तद् pos=n,g=m,c=1,n=s
शैक्षेण शैक्ष pos=a,g=m,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
आपूरयन्न् आपूरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i