Original

भीष्म उवाच ।नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् ।तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः ॥ २२ ॥

Segmented

भीष्म उवाच नारदस्य वचः श्रुत्वा व्यासः परम-धर्म-विद् तथा इति उवाच संहृष्टो वेद-अभ्यासे दृढ-व्रतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नारदस्य नारद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्यासः व्यास pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
वेद वेद pos=n,comp=y
अभ्यासे अभ्यास pos=n,g=m,c=7,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s