Original

अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता ।विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः ॥ २१ ॥

Segmented

भवान् वेदान् सार्धम् पुत्रेण धीमता विधुन्वन् ब्रह्म-घोषेण रक्षः-भय-कृतम् तमः

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
सार्धम् सार्धम् pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
रक्षः रक्षस् pos=n,comp=y
भय भय pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तमः तमस् pos=n,g=n,c=2,n=s