Original

नारद उवाच ।अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् ॥ २० ॥

Segmented

नारद उवाच अनाम्नाय-मलाः वेदा ब्राह्मणस्य अव्रतम् मलम् मलम् पृथिव्या वाहीकाः स्त्रीणाम् कौतूहलम्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनाम्नाय अनाम्नाय pos=n,comp=y
मलाः मल pos=n,g=m,c=1,n=p
वेदा वेद pos=n,g=m,c=1,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अव्रतम् अव्रत pos=a,g=n,c=1,n=s
मलम् मल pos=n,g=n,c=1,n=s
मलम् मल pos=n,g=n,c=1,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
वाहीकाः स्त्री pos=n,g=f,c=6,n=p
स्त्रीणाम् कौतूहल pos=n,g=n,c=1,n=s
कौतूहलम् मल pos=n,g=n,c=1,n=s