Original

उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् ।तन्नो मनसि संरूढं करिष्यामस्तथा च तत् ॥ २ ॥

Segmented

उक्ताः स्मो यद् भगवता तदा तु आयति-संहितम् तत् नः मनसि संरूढम् करिष्यामः तथा च तत्

Analysis

Word Lemma Parse
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
स्मो अस् pos=v,p=1,n=p,l=lat
यद् यद् pos=n,g=n,c=2,n=s
भगवता भगवत् pos=a,g=m,c=3,n=s
तदा तदा pos=i
तु तु pos=i
आयति आयति pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
मनसि मनस् pos=n,g=n,c=7,n=s
संरूढम् संरुह् pos=va,g=n,c=1,n=s,f=part
करिष्यामः कृ pos=v,p=1,n=p,l=lrt
तथा तथा pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s