Original

यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर ।वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः ॥ १९ ॥

Segmented

यत् मया समनुष्ठेयम् ब्रह्मर्षे तद् उदाहर वियुक्तस्य इह शिष्यैः मे न अति हृष्टम् इदम् मनः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
समनुष्ठेयम् समनुस्था pos=va,g=n,c=1,n=s,f=krtya
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
उदाहर उदाहृ pos=v,p=2,n=s,l=lot
वियुक्तस्य वियुज् pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
pos=i
अति अति pos=i
हृष्टम् हृष् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s