Original

त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् ।तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते ॥ १८ ॥

Segmented

त्रिषु लोकेषु यद् वृत्तम् सर्वम् तव मते स्थितम् तद् आज्ञापय विप्रर्षे ब्रूहि किम् करवाणि ते

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s