Original

एतन्मनोनुकूलं मे भवानर्हति भाषितुम् ।सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली ॥ १७ ॥

Segmented

एतत् मनः-अनुकूलम् मे भवान् अर्हति भाषितुम् सर्व-ज्ञः सर्व-दर्शी च सर्वत्र च कुतूहली

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
मनः मनस् pos=n,comp=y
अनुकूलम् अनुकूल pos=a,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
भाषितुम् भाष् pos=vi
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
pos=i
सर्वत्र सर्वत्र pos=i
pos=i
कुतूहली कुतूहलिन् pos=a,g=m,c=1,n=s