Original

नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् ।महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण ॥ १६ ॥

Segmented

नारदस्य वचः श्रुत्वा कृष्णद्वैपायनो ऽब्रवीत् महा-ऋषे यत् त्वया प्रोक्तम् वेद-वाद-विचक्षण

Analysis

Word Lemma Parse
नारदस्य नारद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
वेद वेद pos=n,comp=y
वाद वाद pos=n,comp=y
विचक्षण विचक्षण pos=a,g=m,c=8,n=s