Original

न भ्राजते यथापूर्वं निषादानामिवालयः ।देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः ॥ १४ ॥

Segmented

न भ्राजते यथापूर्वम् निषादानाम् इव आलयः देव-ऋषि-गण-जुष्टः ऽपि वेद-ध्वनि-निराकृतः

Analysis

Word Lemma Parse
pos=i
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
यथापूर्वम् यथापूर्वम् pos=i
निषादानाम् निषाद pos=n,g=m,c=6,n=p
इव इव pos=i
आलयः आलय pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
जुष्टः जुष् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
वेद वेद pos=n,comp=y
ध्वनि ध्वनि pos=n,comp=y
निराकृतः निराकृ pos=va,g=m,c=1,n=s,f=part