Original

ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते ।रजसा तमसा चैव सोमः सोपप्लवो यथा ॥ १३ ॥

Segmented

ब्रह्म-घोषैः विरहितः पर्वतो ऽयम् न शोभते रजसा तमसा च एव सोमः स उपप्लवः यथा

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
विरहितः विरह् pos=va,g=m,c=1,n=s,f=part
पर्वतो पर्वत pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat
रजसा रजस् pos=n,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
उपप्लवः उपप्लव pos=n,g=m,c=1,n=s
यथा यथा pos=i