Original

भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ।एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव ॥ १२ ॥

Segmented

भो भो महा-ऋषे वासिष्ठ ब्रह्म-घोषः न वर्तते एको ध्यान-परः तूष्णीम् किम् आस्से चिन्तयन्न् इव

Analysis

Word Lemma Parse
भो भो pos=i
भो भो pos=i
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
वासिष्ठ वासिष्ठ pos=a,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
एको एक pos=n,g=m,c=1,n=s
ध्यान ध्यान pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
किम् किम् pos=i
आस्से आस् pos=v,p=2,n=s,l=lat
चिन्तयन्न् चिन्तय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i