Original

तं ददर्शाश्रमपदे नारदः सुमहातपाः ।अथैनमब्रवीत्काले मधुराक्षरया गिरा ॥ ११ ॥

Segmented

तम् ददर्श आश्रम-पदे नारदः सु महा-तपाः अथ एनम् अब्रवीत् काले मधुर-अक्षरया गिरा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
नारदः नारद pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
काले काल pos=n,g=m,c=7,n=s
मधुर मधुर pos=a,comp=y
अक्षरया अक्षर pos=n,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s