Original

अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् ।तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥ १० ॥

Segmented

अवतीर्णेषु शिष्येषु व्यासः पुत्र-सहायवान् तूष्णीम् ध्यान-परः धीमान् एकान्ते समुपाविशत्

Analysis

Word Lemma Parse
अवतीर्णेषु अवतृ pos=va,g=m,c=7,n=p,f=part
शिष्येषु शिष्य pos=n,g=m,c=7,n=p
व्यासः व्यास pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
ध्यान ध्यान pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
एकान्ते एकान्त pos=n,g=m,c=7,n=s
समुपाविशत् समुपविश् pos=v,p=3,n=s,l=lan