Original

भीष्म उवाच ।एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः ।अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा ॥ १ ॥

Segmented

भीष्म उवाच एतत् श्रुत्वा गुरोः वाक्यम् व्यास-शिष्याः महा-ओजसः अन्योन्यम् हृष्ट-मनसः परिषस्वजिरे तदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
व्यास व्यास pos=n,comp=y
शिष्याः शिष्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
परिषस्वजिरे परिष्वज् pos=v,p=3,n=p,l=lit
तदा तदा pos=i