Original

योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः ।यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् ॥ ९ ॥

Segmented

यो ऽन्यो ऽस्ति मत्तो ऽभ्यधिको विप्रा यस्य अधिकम् प्रियाः यो ब्रह्मण्यो द्वितीयो ऽस्ति त्रिषु लोकेषु वीर्यवान्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
मत्तो मद् pos=n,g=m,c=5,n=s
ऽभ्यधिको अभ्यधिक pos=a,g=m,c=1,n=s
विप्रा विप्र pos=n,g=m,c=8,n=p
यस्य यद् pos=n,g=m,c=6,n=s
अधिकम् अधिक pos=a,g=n,c=1,n=s
प्रियाः प्रिय pos=a,g=m,c=8,n=p
यो यद् pos=n,g=m,c=1,n=s
ब्रह्मण्यो ब्रह्मण्य pos=n,g=m,c=1,n=s
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s