Original

शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै ।यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा ॥ ८ ॥

Segmented

शक्तिः न्यस्ता क्षिति-तले त्रैलोक्यम् अवमन्य वै यत्र उवाच जगत्-स्कन्दः क्षिपन् वाक्यम् इदम् तदा

Analysis

Word Lemma Parse
शक्तिः शक्ति pos=n,g=f,c=1,n=s
न्यस्ता न्यस् pos=va,g=f,c=1,n=s,f=part
क्षिति क्षिति pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अवमन्य अवमन् pos=vi
वै वै pos=i
यत्र यत्र pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
जगत् जगन्त् pos=n,comp=y
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
क्षिपन् क्षिप् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i