Original

विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना ।यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः ॥ ७ ॥

Segmented

विष्णुना यत्र पुत्र-अर्थे तपः तप्तम् महात्मना यत्र एव च कुमारेण बाल्ये क्षिप्ता दिवौकसः

Analysis

Word Lemma Parse
विष्णुना विष्णु pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
पुत्र पुत्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
यत्र यत्र pos=i
एव एव pos=i
pos=i
कुमारेण कुमार pos=n,g=m,c=3,n=s
बाल्ये बाल्य pos=n,g=n,c=7,n=s
क्षिप्ता क्षिप् pos=va,g=m,c=1,n=p,f=part
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p