Original

पक्षिराजो गरुत्मांश्च यं नित्यमधिगच्छति ।चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ।यत्र नित्यं समायान्ति लोकस्य हितकाम्यया ॥ ६ ॥

Segmented

पक्षिराजो गरुत्मान् च यम् नित्यम् अधिगच्छति चत्वारो लोकपालाः च देवाः स ऋषि-गणाः तथा यत्र नित्यम् समायान्ति लोकस्य हित-काम्या

Analysis

Word Lemma Parse
पक्षिराजो पक्षिराज pos=n,g=m,c=1,n=s
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
pos=i
यम् यद् pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
चत्वारो चतुर् pos=n,g=m,c=1,n=p
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तथा तथा pos=i
यत्र यत्र pos=i
नित्यम् नित्यम् pos=i
समायान्ति समाया pos=v,p=3,n=p,l=lat
लोकस्य लोक pos=n,g=m,c=6,n=s
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s