Original

मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः ।चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः ।राजहंससमूहैश्च हृष्टैः परभृतैस्तथा ॥ ५ ॥

Segmented

मद्गुभिः खञ्जरीटैः च विचित्रैः जीवजीवकैः चित्र-वर्णैः मयूरैः च केका-शत-विराजितैः राजहंस-समूहैः च हृष्टैः परभृतैः तथा

Analysis

Word Lemma Parse
मद्गुभिः मद्गु pos=n,g=m,c=3,n=p
खञ्जरीटैः खञ्जरीट pos=n,g=m,c=3,n=p
pos=i
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
जीवजीवकैः जीवजीवक pos=n,g=m,c=3,n=p
चित्र चित्र pos=a,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
मयूरैः मयूर pos=n,g=m,c=3,n=p
pos=i
केका केका pos=n,comp=y
शत शत pos=n,comp=y
विराजितैः विराज् pos=va,g=m,c=3,n=p,f=part
राजहंस राजहंस pos=n,comp=y
समूहैः समूह pos=n,g=m,c=3,n=p
pos=i
हृष्टैः हृष् pos=va,g=m,c=3,n=p,f=part
परभृतैः परभृत pos=n,g=m,c=3,n=p
तथा तथा pos=i