Original

एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति ।उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत् ॥ ४९ ॥

Segmented

एतद् वः सर्वम् आख्यातम् स्वाध्यायस्य विधिम् प्रति उपकुर्यात् च शिष्याणाम् एतत् च हृदि वो भवेत्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=4,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
स्वाध्यायस्य स्वाध्याय pos=n,g=m,c=6,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
उपकुर्यात् उपकृ pos=v,p=3,n=s,l=vidhilin
pos=i
शिष्याणाम् शिष्य pos=n,g=m,c=6,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
वो त्वद् pos=n,g=,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin