Original

यो निर्वदेत संमोहाद्ब्राह्मणं वेदपारगम् ।सोऽपध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् ॥ ४७ ॥

Segmented

यो निर्वदेत संमोहाद् ब्राह्मणम् वेदपारगम् सो ऽपध्यानाद् ब्राह्मणस्य पराभूयाद् असंशयम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
निर्वदेत निर्वद् pos=v,p=3,n=s,l=vidhilin
संमोहाद् सम्मोह pos=n,g=m,c=5,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
वेदपारगम् वेदपारग pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपध्यानाद् अपध्यान pos=n,g=n,c=5,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
पराभूयाद् पराभू pos=v,p=3,n=s,l=ashirlin
असंशयम् असंशयम् pos=i