Original

वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् ।स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयंभुवा ॥ ४६ ॥

Segmented

वेदस्य अध्ययनम् हि इदम् तत् च कार्यम् महत् स्मृतम् स्तुति-अर्थम् इह देवानाम् वेदाः सृष्टाः स्वयंभुवा

Analysis

Word Lemma Parse
वेदस्य वेद pos=n,g=m,c=6,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
स्तुति स्तुति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s