Original

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः ॥ ४५ ॥

Segmented

सर्वः तरतु दुर्गाणि सर्वो भद्राणि पश्यतु श्रावयेत् चतुरः वर्णान् कृत्वा ब्राह्मणम् अग्रतः

Analysis

Word Lemma Parse
सर्वः सर्व pos=n,g=m,c=1,n=s
तरतु तृ pos=v,p=3,n=s,l=lot
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
सर्वो सर्व pos=n,g=m,c=1,n=s
भद्राणि भद्र pos=a,g=n,c=2,n=p
पश्यतु पश् pos=v,p=3,n=s,l=lot
श्रावयेत् श्रावय् pos=v,p=3,n=s,l=vidhilin
चतुरः चतुर् pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i