Original

न नियोज्याश्च वः शिष्या अनियोगे महाभये ।यथामति यथापाठं तथा विद्या फलिष्यति ॥ ४४ ॥

Segmented

न नियुज् च वः शिष्या अनियोगे महा-भये यथामति यथापाठम् तथा विद्या फलिष्यति

Analysis

Word Lemma Parse
pos=i
नियुज् नियुज् pos=va,g=m,c=1,n=p,f=krtya
pos=i
वः त्वद् pos=n,g=,c=6,n=p
शिष्या शिष्य pos=n,g=m,c=1,n=p
अनियोगे अनियोग pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
यथामति यथामति pos=i
यथापाठम् यथापाठ pos=a,g=n,c=2,n=s
तथा तथा pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
फलिष्यति फल् pos=v,p=3,n=s,l=lrt