Original

यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः ।परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः ॥ ४३ ॥

Segmented

यथा हि कनकम् शुद्धम् ताप-छेद-निघर्षणैः परीक्षेत तथा शिष्यान् ईक्षेत् कुल-गुण-आदिभिः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
कनकम् कनक pos=n,g=n,c=2,n=s
शुद्धम् शुध् pos=va,g=n,c=2,n=s,f=part
ताप ताप pos=n,comp=y
छेद छेद pos=n,comp=y
निघर्षणैः निघर्षण pos=n,g=n,c=3,n=p
परीक्षेत परीक्ष् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
ईक्षेत् ईक्ष् pos=v,p=3,n=s,l=vidhilin
कुल कुल pos=n,comp=y
गुण गुण pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p