Original

एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः ।नापरीक्षितचारित्रे विद्या देया कथंचन ॥ ४२ ॥

Segmented

एते शिष्य-गुणाः सर्वे विज्ञातव्या यथार्थतः न अपरीक्षित-चारित्रे विद्या देया कथंचन

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
शिष्य शिष्य pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विज्ञातव्या विज्ञा pos=va,g=m,c=1,n=p,f=krtya
यथार्थतः यथार्थ pos=a,g=n,c=5,n=s
pos=i
अपरीक्षित अपरीक्षित pos=a,comp=y
चारित्रे चारित्र pos=n,g=m,c=7,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
देया दा pos=va,g=f,c=1,n=s,f=krtya
कथंचन कथंचन pos=i