Original

शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् ।पराशरात्मजो धीमान्परलोकार्थचिन्तकः ।उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः ॥ ३९ ॥

Segmented

शिष्याणाम् वचनम् श्रुत्वा व्यासो वेद-अर्थ-तत्त्व-विद् पराशर-आत्मजः धीमान् पर-लोक-अर्थ-चिन्तकः उवाच शिष्यान् धर्म-आत्मा धर्म्यम् नैःश्रेयसम् वचः

Analysis

Word Lemma Parse
शिष्याणाम् शिष्य pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्यासो व्यास pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
पराशर पराशर pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चिन्तकः चिन्तक pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
नैःश्रेयसम् नैःश्रेयस pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s