Original

चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः ।इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः ॥ ३८ ॥

Segmented

चत्वारः ते वयम् शिष्या गुरु-पुत्रः च पञ्चमः इह वेदाः प्रतिष्ठेरन्न् एष नः काङ्क्षितो वरः

Analysis

Word Lemma Parse
चत्वारः चतुर् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
शिष्या शिष्य pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
इह इह pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
प्रतिष्ठेरन्न् प्रस्था pos=v,p=3,n=p,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
काङ्क्षितो काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
वरः वर pos=n,g=m,c=1,n=s