Original

काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा ।षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः ॥ ३७ ॥

Segmented

काङ्क्षामः तु वयम् सर्वे वरम् दत्तम् महा-ऋषिणा षष्ठः शिष्यो न ते ख्यातिम् गच्छेद् अत्र प्रसीद नः

Analysis

Word Lemma Parse
काङ्क्षामः काङ्क्ष् pos=v,p=1,n=p,l=lat
तु तु pos=i
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वरम् वर pos=n,g=m,c=2,n=s
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
षष्ठः षष्ठ pos=a,g=m,c=1,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अत्र अत्र pos=i
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p