Original

एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः ।पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् ॥ ३५ ॥

Segmented

एतद् वाक्यम् गुरोः श्रुत्वा शिष्याः ते हृष्ट-मानसाः पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
शिष्याः शिष्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
गुरुम् गुरु pos=a,g=m,c=2,n=s