Original

इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह ।उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया ॥ ३४ ॥

Segmented

इति तेषाम् वचः श्रुत्वा ब्रह्मर्षि तान् उवाच ह उच्यताम् इति तद् वत्सा यद् वः कार्यम् प्रियम् मया

Analysis

Word Lemma Parse
इति इति pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ब्रह्मर्षि ब्रह्मर्षि pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
उच्यताम् वच् pos=v,p=3,n=s,l=lot
इति इति pos=i
तद् तद् pos=n,g=n,c=1,n=s
वत्सा वत्स pos=n,g=m,c=8,n=p
यद् यद् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=4,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s