Original

महता श्रेयसा युक्ता यशसा च स्म वर्धिताः ।एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम् ॥ ३३ ॥

Segmented

महता श्रेयसा युक्ता यशसा च स्म वर्धिताः एकम् तु इदानीम् इच्छामो गुरुणा अनुग्रहम् कृतम्

Analysis

Word Lemma Parse
महता महत् pos=a,g=n,c=3,n=s
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
यशसा यशस् pos=n,g=n,c=3,n=s
pos=i
स्म स्म pos=i
वर्धिताः वर्धय् pos=va,g=m,c=1,n=p,f=part
एकम् एक pos=n,g=m,c=2,n=s
तु तु pos=i
इदानीम् इदानीम् pos=i
इच्छामो इष् pos=v,p=1,n=p,l=lat
गुरुणा गुरु pos=n,g=m,c=3,n=s
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part