Original

वेदेषु निष्ठां संप्राप्य साङ्गेष्वतितपस्विनः ।अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् ॥ ३२ ॥

Segmented

वेदेषु निष्ठाम् सम्प्राप्य स अङ्गेषु अति तपस्विनः अथ ऊचुः ते तदा व्यासम् शिष्याः प्राञ्जलयो गुरुम्

Analysis

Word Lemma Parse
वेदेषु वेद pos=n,g=m,c=7,n=p
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
pos=i
अङ्गेषु अङ्ग pos=n,g=m,c=7,n=p
अति अति pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
अथ अथ pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
व्यासम् व्यास pos=n,g=m,c=2,n=s
शिष्याः शिष्य pos=n,g=m,c=1,n=p
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
गुरुम् गुरु pos=n,g=m,c=2,n=s