Original

ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे ।वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः ॥ ३१ ॥

Segmented

ततः कदाचिद् शिष्याः तम् परिवार्य अवतस्थिरे वेद-अध्ययन-सम्पन्नाः शान्त-आत्मानः जित-इन्द्रियाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
शिष्याः शिष्य pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
अवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
शान्त शम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p