Original

एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा ।हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम् ॥ ३ ॥

Segmented

एतस्मिन्न् एव काले तु देवर्षिः नारदः तदा हिमवन्तम् इयाद् द्रष्टुम् सिद्ध-चारण-सेवितम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
तदा तदा pos=i
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
इयाद् pos=v,p=3,n=s,l=vidhilin
द्रष्टुम् दृश् pos=vi
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part