Original

ततो निवेदयामास पित्रे सर्वमशेषतः ।शुको जनकराजेन संवादं प्रीतमानसः ॥ २९ ॥

Segmented

ततो निवेदयामास पित्रे सर्वम् अशेषतः शुको जनक-राजेन संवादम् प्रीत-मानसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवेदयामास निवेदय् pos=v,p=3,n=s,l=lit
पित्रे पितृ pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i
शुको शुक pos=n,g=m,c=1,n=s
जनक जनक pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
प्रीत प्री pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s