Original

सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः ।यथोपजोषं तैश्चापि समागच्छन्महामुनिः ॥ २८ ॥

Segmented

सो ऽभिगम्य पितुः पादौ अगृह्णात् अरणी-सुतः यथोपजोषम् तैः च अपि समागच्छन् महा-मुनिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
अरणी अरणी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
यथोपजोषम् यथोपजोषम् pos=i
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
समागच्छन् समागम् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s