Original

असज्जमानं वृक्षेषु शैलेषु विषमेषु च ।योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ॥ २७ ॥

Segmented

असज्जमानम् वृक्षेषु शैलेषु विषमेषु च योग-युक्तम् महात्मानम् यथा बाणम् गुण-च्युतम्

Analysis

Word Lemma Parse
असज्जमानम् असज्जमान pos=a,g=m,c=2,n=s
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
शैलेषु शैल pos=n,g=m,c=7,n=p
विषमेषु विषम pos=n,g=n,c=7,n=p
pos=i
योग योग pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
यथा यथा pos=i
बाणम् बाण pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part