Original

सुमन्तुं च महाभागं वैशंपायनमेव च ।जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ॥ २४ ॥

Segmented

सुमन्तुम् च महाभागम् वैशंपायनम् एव च जैमिनिम् च महा-प्राज्ञम् पैलम् च अपि तपस्विनम्

Analysis

Word Lemma Parse
सुमन्तुम् सुमन्तु pos=n,g=m,c=2,n=s
pos=i
महाभागम् महाभाग pos=a,g=m,c=2,n=s
वैशंपायनम् वैशम्पायन pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
जैमिनिम् जैमिनि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
पैलम् पैल pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s