Original

दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः ।देवान्संतापयंस्तत्र महादेवो धृतव्रतः ॥ २२ ॥

Segmented

दिव्यम् वर्ष-सहस्रम् हि पादेन एकेन तिष्ठतः देवान् संतापय् तत्र महादेवो धृत-व्रतः

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
हि हि pos=i
पादेन पाद pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
देवान् देव pos=n,g=m,c=2,n=p
संतापय् संतापय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
महादेवो महादेव pos=n,g=m,c=1,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s