Original

भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् ।सर्वविघ्नान्प्रशमयन्महादेवस्य धीमतः ॥ २१ ॥

Segmented

भगवान् पावकः तत्र स्वयम् तिष्ठति वीर्यवान् सर्व-विघ्नान् प्रशमय्-महादेवस्य धीमतः

Analysis

Word Lemma Parse
भगवान् भगवत् pos=a,g=m,c=1,n=s
पावकः पावक pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
स्वयम् स्वयम् pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विघ्नान् विघ्न pos=n,g=m,c=2,n=p
प्रशमय् प्रशमय् pos=va,comp=y,f=part
महादेवस्य महादेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s