Original

न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः ।दशयोजनविस्तारमग्निज्वालासमावृतम् ॥ २० ॥

Segmented

न तत्र शक्यते गन्तुम् यक्ष-राक्षस-दानवैः दश-योजन-विस्तारम् अग्नि-ज्वाला-समावृतम्

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
गन्तुम् गम् pos=vi
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
दानवैः दानव pos=n,g=m,c=3,n=p
दश दशन् pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तारम् विस्तार pos=n,g=n,c=1,n=s
अग्नि अग्नि pos=n,comp=y
ज्वाला ज्वाला pos=n,comp=y
समावृतम् समावृ pos=va,g=n,c=1,n=s,f=part