Original

कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः ।शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ॥ २ ॥

Segmented

कृत-कार्यः सुखी शान्तः तूष्णीम् प्रायाद् उदक्-मुखः शैशिरम् गिरिम् उद्दिश्य सधर्मा मातरिश्वनः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
तूष्णीम् तूष्णीम् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
उदक् उदञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
शैशिरम् शैशिर pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
सधर्मा सधर्मन् pos=a,g=m,c=1,n=s
मातरिश्वनः मातरिश्वन् pos=n,g=m,c=6,n=s