Original

पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः ।आदित्यबन्धनं नाम दुर्धर्षमकृतात्मभिः ॥ १९ ॥

Segmented

पावकेन परिक्षिप्तो दीप्यता तस्य च आश्रमः आदित्य-बन्धनम् नाम दुर्धर्षम् अकृतात्मभिः

Analysis

Word Lemma Parse
पावकेन पावक pos=n,g=m,c=3,n=s
परिक्षिप्तो परिक्षिप् pos=va,g=m,c=1,n=s,f=part
दीप्यता दीप् pos=va,g=m,c=3,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
आदित्य आदित्य pos=n,comp=y
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
नाम नाम pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=n,c=2,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p