Original

यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः ।तपोऽतप्यत दुर्धर्षस्तात नित्यं वृषध्वजः ॥ १८ ॥

Segmented

यत्र उत्तराम् दिशम् गत्वा शैलराजस्य पार्श्वतः तपो ऽतप्यत दुर्धर्षः तात नित्यम् वृषध्वजः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
शैलराजस्य शैलराज pos=n,g=m,c=6,n=s
पार्श्वतः पार्श्व pos=n,g=n,c=5,n=s
तपो तपस् pos=n,g=n,c=2,n=s
ऽतप्यत तप् pos=v,p=3,n=s,l=lan
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
वृषध्वजः वृषध्वज pos=n,g=m,c=1,n=s