Original

नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि ।विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः ॥ १७ ॥

Segmented

नादम् महान्तम् मुक्त्वा स मूर्छितो गिरि-मूर्ध्नि विह्वलः प्रापतद् भूमौ हिरण्यकशिपोः सुतः

Analysis

Word Lemma Parse
नादम् नाद pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
मुक्त्वा मुच् pos=vi
तद् pos=n,g=m,c=1,n=s
मूर्छितो मूर्छय् pos=va,g=m,c=1,n=s,f=part
गिरि गिरि pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
हिरण्यकशिपोः हिरण्यकशिपु pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s