Original

सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः ।जग्राह तां तस्य शक्तिं न चैनामप्यकम्पयत् ॥ १६ ॥

Segmented

सो अमृष्यमाणः तत् वाक्यम् समुद्धरण-निश्चितः जग्राह ताम् तस्य शक्तिम् न च एनाम् अपि अकम्पयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
समुद्धरण समुद्धरण pos=n,comp=y
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
अपि अपि pos=i
अकम्पयत् कम्पय् pos=v,p=3,n=s,l=lan